Lyrics

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां | नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्यां || 1 || नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्यां | नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्यां || 2 || नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्यां | विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्यां || 3 || नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्यां | जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्यां || 4 || नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्यां | प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शङ्करपार्वतीभ्यां || 5 || नमः शिवाभ्यामतिसुन्दराभ्यां अत्यन्तमासक्तहृदम्बुजाभ्यां | अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्यां || 6 || नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्यां | कैलासशैलस्थितदेवताभ्यां नमो नमः शङ्करपार्वतीभ्यां || 7 || नमः शिवाभ्यामशुभापहाभ्यां अशेषलोकैकविशेषिताभ्यां | अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां नमो नमः शङ्करपार्वतीभ्यां || 8 || नमः शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्यां | राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः शङ्करपार्वतीभ्यां || 9 || नमः शिवाभ्यां जटिलन्धराभ्यां जरामृतिभ्यां च विवर्जिताभ्यां | जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्यां || 10 || नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्यां | शोभावतीशान्तवतीश्वराभ्यां नमो नमः शङ्करपार्वतीभ्यां || 11 || नमः शिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणबद्धहृद्भ्यां | समस्तदेवासुरपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्यां || 12 || स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां भक्त्या पठेद्द्वादशकं नरो यः | स सर्वसौभाग्यफलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति || 13 ||
Writer(s): Devassy Stephen Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out